Declension table of ?paraśraya

Deva

NeuterSingularDualPlural
Nominativeparaśrayam paraśraye paraśrayāṇi
Vocativeparaśraya paraśraye paraśrayāṇi
Accusativeparaśrayam paraśraye paraśrayāṇi
Instrumentalparaśrayeṇa paraśrayābhyām paraśrayaiḥ
Dativeparaśrayāya paraśrayābhyām paraśrayebhyaḥ
Ablativeparaśrayāt paraśrayābhyām paraśrayebhyaḥ
Genitiveparaśrayasya paraśrayayoḥ paraśrayāṇām
Locativeparaśraye paraśrayayoḥ paraśrayeṣu

Compound paraśraya -

Adverb -paraśrayam -paraśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria