Declension table of ?paraśivamahimastotra

Deva

NeuterSingularDualPlural
Nominativeparaśivamahimastotram paraśivamahimastotre paraśivamahimastotrāṇi
Vocativeparaśivamahimastotra paraśivamahimastotre paraśivamahimastotrāṇi
Accusativeparaśivamahimastotram paraśivamahimastotre paraśivamahimastotrāṇi
Instrumentalparaśivamahimastotreṇa paraśivamahimastotrābhyām paraśivamahimastotraiḥ
Dativeparaśivamahimastotrāya paraśivamahimastotrābhyām paraśivamahimastotrebhyaḥ
Ablativeparaśivamahimastotrāt paraśivamahimastotrābhyām paraśivamahimastotrebhyaḥ
Genitiveparaśivamahimastotrasya paraśivamahimastotrayoḥ paraśivamahimastotrāṇām
Locativeparaśivamahimastotre paraśivamahimastotrayoḥ paraśivamahimastotreṣu

Compound paraśivamahimastotra -

Adverb -paraśivamahimastotram -paraśivamahimastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria