Declension table of ?paraśivaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśivaḥ | paraśivau | paraśivāḥ |
Vocative | paraśiva | paraśivau | paraśivāḥ |
Accusative | paraśivam | paraśivau | paraśivān |
Instrumental | paraśivena | paraśivābhyām | paraśivaiḥ paraśivebhiḥ |
Dative | paraśivāya | paraśivābhyām | paraśivebhyaḥ |
Ablative | paraśivāt | paraśivābhyām | paraśivebhyaḥ |
Genitive | paraśivasya | paraśivayoḥ | paraśivānām |
Locative | paraśive | paraśivayoḥ | paraśiveṣu |