Declension table of ?paraśiva

Deva

MasculineSingularDualPlural
Nominativeparaśivaḥ paraśivau paraśivāḥ
Vocativeparaśiva paraśivau paraśivāḥ
Accusativeparaśivam paraśivau paraśivān
Instrumentalparaśivena paraśivābhyām paraśivaiḥ paraśivebhiḥ
Dativeparaśivāya paraśivābhyām paraśivebhyaḥ
Ablativeparaśivāt paraśivābhyām paraśivebhyaḥ
Genitiveparaśivasya paraśivayoḥ paraśivānām
Locativeparaśive paraśivayoḥ paraśiveṣu

Compound paraśiva -

Adverb -paraśivam -paraśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria