Declension table of ?paraścatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativeparaścatvāriṃśam paraścatvāriṃśe paraścatvāriṃśāni
Vocativeparaścatvāriṃśa paraścatvāriṃśe paraścatvāriṃśāni
Accusativeparaścatvāriṃśam paraścatvāriṃśe paraścatvāriṃśāni
Instrumentalparaścatvāriṃśena paraścatvāriṃśābhyām paraścatvāriṃśaiḥ
Dativeparaścatvāriṃśāya paraścatvāriṃśābhyām paraścatvāriṃśebhyaḥ
Ablativeparaścatvāriṃśāt paraścatvāriṃśābhyām paraścatvāriṃśebhyaḥ
Genitiveparaścatvāriṃśasya paraścatvāriṃśayoḥ paraścatvāriṃśānām
Locativeparaścatvāriṃśe paraścatvāriṃśayoḥ paraścatvāriṃśeṣu

Compound paraścatvāriṃśa -

Adverb -paraścatvāriṃśam -paraścatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria