Declension table of ?paraścatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativeparaścatvāriṃśaḥ paraścatvāriṃśau paraścatvāriṃśāḥ
Vocativeparaścatvāriṃśa paraścatvāriṃśau paraścatvāriṃśāḥ
Accusativeparaścatvāriṃśam paraścatvāriṃśau paraścatvāriṃśān
Instrumentalparaścatvāriṃśena paraścatvāriṃśābhyām paraścatvāriṃśaiḥ paraścatvāriṃśebhiḥ
Dativeparaścatvāriṃśāya paraścatvāriṃśābhyām paraścatvāriṃśebhyaḥ
Ablativeparaścatvāriṃśāt paraścatvāriṃśābhyām paraścatvāriṃśebhyaḥ
Genitiveparaścatvāriṃśasya paraścatvāriṃśayoḥ paraścatvāriṃśānām
Locativeparaścatvāriṃśe paraścatvāriṃśayoḥ paraścatvāriṃśeṣu

Compound paraścatvāriṃśa -

Adverb -paraścatvāriṃśam -paraścatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria