Declension table of ?paraśava

Deva

NeuterSingularDualPlural
Nominativeparaśavam paraśave paraśavāni
Vocativeparaśava paraśave paraśavāni
Accusativeparaśavam paraśave paraśavāni
Instrumentalparaśavena paraśavābhyām paraśavaiḥ
Dativeparaśavāya paraśavābhyām paraśavebhyaḥ
Ablativeparaśavāt paraśavābhyām paraśavebhyaḥ
Genitiveparaśavasya paraśavayoḥ paraśavānām
Locativeparaśave paraśavayoḥ paraśaveṣu

Compound paraśava -

Adverb -paraśavam -paraśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria