Declension table of ?paraśarīrāveśa

Deva

MasculineSingularDualPlural
Nominativeparaśarīrāveśaḥ paraśarīrāveśau paraśarīrāveśāḥ
Vocativeparaśarīrāveśa paraśarīrāveśau paraśarīrāveśāḥ
Accusativeparaśarīrāveśam paraśarīrāveśau paraśarīrāveśān
Instrumentalparaśarīrāveśena paraśarīrāveśābhyām paraśarīrāveśaiḥ paraśarīrāveśebhiḥ
Dativeparaśarīrāveśāya paraśarīrāveśābhyām paraśarīrāveśebhyaḥ
Ablativeparaśarīrāveśāt paraśarīrāveśābhyām paraśarīrāveśebhyaḥ
Genitiveparaśarīrāveśasya paraśarīrāveśayoḥ paraśarīrāveśānām
Locativeparaśarīrāveśe paraśarīrāveśayoḥ paraśarīrāveśeṣu

Compound paraśarīrāveśa -

Adverb -paraśarīrāveśam -paraśarīrāveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria