Declension table of ?paraśaktiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paraśaktiḥ | paraśaktī | paraśaktayaḥ |
Vocative | paraśakte | paraśaktī | paraśaktayaḥ |
Accusative | paraśaktim | paraśaktī | paraśaktīn |
Instrumental | paraśaktinā | paraśaktibhyām | paraśaktibhiḥ |
Dative | paraśaktaye | paraśaktibhyām | paraśaktibhyaḥ |
Ablative | paraśakteḥ | paraśaktibhyām | paraśaktibhyaḥ |
Genitive | paraśakteḥ | paraśaktyoḥ | paraśaktīnām |
Locative | paraśaktau | paraśaktyoḥ | paraśaktiṣu |