Declension table of ?paraśāsana

Deva

NeuterSingularDualPlural
Nominativeparaśāsanam paraśāsane paraśāsanāni
Vocativeparaśāsana paraśāsane paraśāsanāni
Accusativeparaśāsanam paraśāsane paraśāsanāni
Instrumentalparaśāsanena paraśāsanābhyām paraśāsanaiḥ
Dativeparaśāsanāya paraśāsanābhyām paraśāsanebhyaḥ
Ablativeparaśāsanāt paraśāsanābhyām paraśāsanebhyaḥ
Genitiveparaśāsanasya paraśāsanayoḥ paraśāsanānām
Locativeparaśāsane paraśāsanayoḥ paraśāsaneṣu

Compound paraśāsana -

Adverb -paraśāsanam -paraśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria