Declension table of ?paravyākṣepin

Deva

NeuterSingularDualPlural
Nominativeparavyākṣepi paravyākṣepiṇī paravyākṣepīṇi
Vocativeparavyākṣepin paravyākṣepi paravyākṣepiṇī paravyākṣepīṇi
Accusativeparavyākṣepi paravyākṣepiṇī paravyākṣepīṇi
Instrumentalparavyākṣepiṇā paravyākṣepibhyām paravyākṣepibhiḥ
Dativeparavyākṣepiṇe paravyākṣepibhyām paravyākṣepibhyaḥ
Ablativeparavyākṣepiṇaḥ paravyākṣepibhyām paravyākṣepibhyaḥ
Genitiveparavyākṣepiṇaḥ paravyākṣepiṇoḥ paravyākṣepiṇām
Locativeparavyākṣepiṇi paravyākṣepiṇoḥ paravyākṣepiṣu

Compound paravyākṣepi -

Adverb -paravyākṣepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria