Declension table of ?paravyākṣepinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paravyākṣepi | paravyākṣepiṇī | paravyākṣepīṇi |
Vocative | paravyākṣepin paravyākṣepi | paravyākṣepiṇī | paravyākṣepīṇi |
Accusative | paravyākṣepi | paravyākṣepiṇī | paravyākṣepīṇi |
Instrumental | paravyākṣepiṇā | paravyākṣepibhyām | paravyākṣepibhiḥ |
Dative | paravyākṣepiṇe | paravyākṣepibhyām | paravyākṣepibhyaḥ |
Ablative | paravyākṣepiṇaḥ | paravyākṣepibhyām | paravyākṣepibhyaḥ |
Genitive | paravyākṣepiṇaḥ | paravyākṣepiṇoḥ | paravyākṣepiṇām |
Locative | paravyākṣepiṇi | paravyākṣepiṇoḥ | paravyākṣepiṣu |