Declension table of ?paravrata

Deva

MasculineSingularDualPlural
Nominativeparavrataḥ paravratau paravratāḥ
Vocativeparavrata paravratau paravratāḥ
Accusativeparavratam paravratau paravratān
Instrumentalparavratena paravratābhyām paravrataiḥ paravratebhiḥ
Dativeparavratāya paravratābhyām paravratebhyaḥ
Ablativeparavratāt paravratābhyām paravratebhyaḥ
Genitiveparavratasya paravratayoḥ paravratānām
Locativeparavrate paravratayoḥ paravrateṣu

Compound paravrata -

Adverb -paravratam -paravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria