Declension table of ?paravitta

Deva

NeuterSingularDualPlural
Nominativeparavittam paravitte paravittāni
Vocativeparavitta paravitte paravittāni
Accusativeparavittam paravitte paravittāni
Instrumentalparavittena paravittābhyām paravittaiḥ
Dativeparavittāya paravittābhyām paravittebhyaḥ
Ablativeparavittāt paravittābhyām paravittebhyaḥ
Genitiveparavittasya paravittayoḥ paravittānām
Locativeparavitte paravittayoḥ paravitteṣu

Compound paravitta -

Adverb -paravittam -paravittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria