Declension table of ?paravaśākṣepa

Deva

MasculineSingularDualPlural
Nominativeparavaśākṣepaḥ paravaśākṣepau paravaśākṣepāḥ
Vocativeparavaśākṣepa paravaśākṣepau paravaśākṣepāḥ
Accusativeparavaśākṣepam paravaśākṣepau paravaśākṣepān
Instrumentalparavaśākṣepeṇa paravaśākṣepābhyām paravaśākṣepaiḥ paravaśākṣepebhiḥ
Dativeparavaśākṣepāya paravaśākṣepābhyām paravaśākṣepebhyaḥ
Ablativeparavaśākṣepāt paravaśākṣepābhyām paravaśākṣepebhyaḥ
Genitiveparavaśākṣepasya paravaśākṣepayoḥ paravaśākṣepāṇām
Locativeparavaśākṣepe paravaśākṣepayoḥ paravaśākṣepeṣu

Compound paravaśākṣepa -

Adverb -paravaśākṣepam -paravaśākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria