Declension table of ?paravattā

Deva

FeminineSingularDualPlural
Nominativeparavattā paravatte paravattāḥ
Vocativeparavatte paravatte paravattāḥ
Accusativeparavattām paravatte paravattāḥ
Instrumentalparavattayā paravattābhyām paravattābhiḥ
Dativeparavattāyai paravattābhyām paravattābhyaḥ
Ablativeparavattāyāḥ paravattābhyām paravattābhyaḥ
Genitiveparavattāyāḥ paravattayoḥ paravattānām
Locativeparavattāyām paravattayoḥ paravattāsu

Adverb -paravattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria