Declension table of ?paravatā

Deva

FeminineSingularDualPlural
Nominativeparavatā paravate paravatāḥ
Vocativeparavate paravate paravatāḥ
Accusativeparavatām paravate paravatāḥ
Instrumentalparavatayā paravatābhyām paravatābhiḥ
Dativeparavatāyai paravatābhyām paravatābhyaḥ
Ablativeparavatāyāḥ paravatābhyām paravatābhyaḥ
Genitiveparavatāyāḥ paravatayoḥ paravatānām
Locativeparavatāyām paravatayoḥ paravatāsu

Adverb -paravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria