Declension table of ?paravarga

Deva

MasculineSingularDualPlural
Nominativeparavargaḥ paravargau paravargāḥ
Vocativeparavarga paravargau paravargāḥ
Accusativeparavargam paravargau paravargān
Instrumentalparavargeṇa paravargābhyām paravargaiḥ paravargebhiḥ
Dativeparavargāya paravargābhyām paravargebhyaḥ
Ablativeparavargāt paravargābhyām paravargebhyaḥ
Genitiveparavargasya paravargayoḥ paravargāṇām
Locativeparavarge paravargayoḥ paravargeṣu

Compound paravarga -

Adverb -paravargam -paravargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria