Declension table of ?paravallabha

Deva

MasculineSingularDualPlural
Nominativeparavallabhaḥ paravallabhau paravallabhāḥ
Vocativeparavallabha paravallabhau paravallabhāḥ
Accusativeparavallabham paravallabhau paravallabhān
Instrumentalparavallabhena paravallabhābhyām paravallabhaiḥ paravallabhebhiḥ
Dativeparavallabhāya paravallabhābhyām paravallabhebhyaḥ
Ablativeparavallabhāt paravallabhābhyām paravallabhebhyaḥ
Genitiveparavallabhasya paravallabhayoḥ paravallabhānām
Locativeparavallabhe paravallabhayoḥ paravallabheṣu

Compound paravallabha -

Adverb -paravallabham -paravallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria