Declension table of ?paravākya

Deva

NeuterSingularDualPlural
Nominativeparavākyam paravākye paravākyāṇi
Vocativeparavākya paravākye paravākyāṇi
Accusativeparavākyam paravākye paravākyāṇi
Instrumentalparavākyeṇa paravākyābhyām paravākyaiḥ
Dativeparavākyāya paravākyābhyām paravākyebhyaḥ
Ablativeparavākyāt paravākyābhyām paravākyebhyaḥ
Genitiveparavākyasya paravākyayoḥ paravākyāṇām
Locativeparavākye paravākyayoḥ paravākyeṣu

Compound paravākya -

Adverb -paravākyam -paravākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria