Declension table of ?parauru

Deva

NeuterSingularDualPlural
Nominativeparauru parauruṇī paraurūṇi
Vocativeparauru parauruṇī paraurūṇi
Accusativeparauru parauruṇī paraurūṇi
Instrumentalparauruṇā paraurubhyām paraurubhiḥ
Dativeparauruṇe paraurubhyām paraurubhyaḥ
Ablativeparauruṇaḥ paraurubhyām paraurubhyaḥ
Genitiveparauruṇaḥ parauruṇoḥ paraurūṇām
Locativeparauruṇi parauruṇoḥ parauruṣu

Compound parauru -

Adverb -parauru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria