Declension table of ?parauru

Deva

MasculineSingularDualPlural
Nominativeparauruḥ paraurū parauravaḥ
Vocativeparauro paraurū parauravaḥ
Accusativeparaurum paraurū paraurūn
Instrumentalparauruṇā paraurubhyām paraurubhiḥ
Dativeparaurave paraurubhyām paraurubhyaḥ
Ablativeparauroḥ paraurubhyām paraurubhyaḥ
Genitiveparauroḥ paraurvoḥ paraurūṇām
Locativeparaurau paraurvoḥ parauruṣu

Compound parauru -

Adverb -parauru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria