Declension table of ?paratoṣayitṛ

Deva

NeuterSingularDualPlural
Nominativeparatoṣayitṛ paratoṣayitṛṇī paratoṣayitṝṇi
Vocativeparatoṣayitṛ paratoṣayitṛṇī paratoṣayitṝṇi
Accusativeparatoṣayitṛ paratoṣayitṛṇī paratoṣayitṝṇi
Instrumentalparatoṣayitṛṇā paratoṣayitṛbhyām paratoṣayitṛbhiḥ
Dativeparatoṣayitṛṇe paratoṣayitṛbhyām paratoṣayitṛbhyaḥ
Ablativeparatoṣayitṛṇaḥ paratoṣayitṛbhyām paratoṣayitṛbhyaḥ
Genitiveparatoṣayitṛṇaḥ paratoṣayitṛṇoḥ paratoṣayitṝṇām
Locativeparatoṣayitṛṇi paratoṣayitṛṇoḥ paratoṣayitṛṣu

Compound paratoṣayitṛ -

Adverb -paratoṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria