Declension table of ?paratoṣayitṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paratoṣayitā | paratoṣayitārau | paratoṣayitāraḥ |
Vocative | paratoṣayitaḥ | paratoṣayitārau | paratoṣayitāraḥ |
Accusative | paratoṣayitāram | paratoṣayitārau | paratoṣayitṝn |
Instrumental | paratoṣayitrā | paratoṣayitṛbhyām | paratoṣayitṛbhiḥ |
Dative | paratoṣayitre | paratoṣayitṛbhyām | paratoṣayitṛbhyaḥ |
Ablative | paratoṣayituḥ | paratoṣayitṛbhyām | paratoṣayitṛbhyaḥ |
Genitive | paratoṣayituḥ | paratoṣayitroḥ | paratoṣayitṝṇām |
Locative | paratoṣayitari | paratoṣayitroḥ | paratoṣayitṛṣu |