Declension table of ?paratīrthika

Deva

MasculineSingularDualPlural
Nominativeparatīrthikaḥ paratīrthikau paratīrthikāḥ
Vocativeparatīrthika paratīrthikau paratīrthikāḥ
Accusativeparatīrthikam paratīrthikau paratīrthikān
Instrumentalparatīrthikena paratīrthikābhyām paratīrthikaiḥ paratīrthikebhiḥ
Dativeparatīrthikāya paratīrthikābhyām paratīrthikebhyaḥ
Ablativeparatīrthikāt paratīrthikābhyām paratīrthikebhyaḥ
Genitiveparatīrthikasya paratīrthikayoḥ paratīrthikānām
Locativeparatīrthike paratīrthikayoḥ paratīrthikeṣu

Compound paratīrthika -

Adverb -paratīrthikam -paratīrthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria