Declension table of ?paratattvavāda

Deva

MasculineSingularDualPlural
Nominativeparatattvavādaḥ paratattvavādau paratattvavādāḥ
Vocativeparatattvavāda paratattvavādau paratattvavādāḥ
Accusativeparatattvavādam paratattvavādau paratattvavādān
Instrumentalparatattvavādena paratattvavādābhyām paratattvavādaiḥ paratattvavādebhiḥ
Dativeparatattvavādāya paratattvavādābhyām paratattvavādebhyaḥ
Ablativeparatattvavādāt paratattvavādābhyām paratattvavādebhyaḥ
Genitiveparatattvavādasya paratattvavādayoḥ paratattvavādānām
Locativeparatattvavāde paratattvavādayoḥ paratattvavādeṣu

Compound paratattvavāda -

Adverb -paratattvavādam -paratattvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria