Declension table of ?paratantrīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paratantrīkṛtā | paratantrīkṛte | paratantrīkṛtāḥ |
Vocative | paratantrīkṛte | paratantrīkṛte | paratantrīkṛtāḥ |
Accusative | paratantrīkṛtām | paratantrīkṛte | paratantrīkṛtāḥ |
Instrumental | paratantrīkṛtayā | paratantrīkṛtābhyām | paratantrīkṛtābhiḥ |
Dative | paratantrīkṛtāyai | paratantrīkṛtābhyām | paratantrīkṛtābhyaḥ |
Ablative | paratantrīkṛtāyāḥ | paratantrīkṛtābhyām | paratantrīkṛtābhyaḥ |
Genitive | paratantrīkṛtāyāḥ | paratantrīkṛtayoḥ | paratantrīkṛtānām |
Locative | paratantrīkṛtāyām | paratantrīkṛtayoḥ | paratantrīkṛtāsu |