Declension table of ?paratantratā

Deva

FeminineSingularDualPlural
Nominativeparatantratā paratantrate paratantratāḥ
Vocativeparatantrate paratantrate paratantratāḥ
Accusativeparatantratām paratantrate paratantratāḥ
Instrumentalparatantratayā paratantratābhyām paratantratābhiḥ
Dativeparatantratāyai paratantratābhyām paratantratābhyaḥ
Ablativeparatantratāyāḥ paratantratābhyām paratantratābhyaḥ
Genitiveparatantratāyāḥ paratantratayoḥ paratantratānām
Locativeparatantratāyām paratantratayoḥ paratantratāsu

Adverb -paratantratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria