Declension table of ?parataṅgaṇa

Deva

MasculineSingularDualPlural
Nominativeparataṅgaṇaḥ parataṅgaṇau parataṅgaṇāḥ
Vocativeparataṅgaṇa parataṅgaṇau parataṅgaṇāḥ
Accusativeparataṅgaṇam parataṅgaṇau parataṅgaṇān
Instrumentalparataṅgaṇena parataṅgaṇābhyām parataṅgaṇaiḥ parataṅgaṇebhiḥ
Dativeparataṅgaṇāya parataṅgaṇābhyām parataṅgaṇebhyaḥ
Ablativeparataṅgaṇāt parataṅgaṇābhyām parataṅgaṇebhyaḥ
Genitiveparataṅgaṇasya parataṅgaṇayoḥ parataṅgaṇānām
Locativeparataṅgaṇe parataṅgaṇayoḥ parataṅgaṇeṣu

Compound parataṅgaṇa -

Adverb -parataṅgaṇam -parataṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria