Declension table of ?parataḥpoṣā

Deva

FeminineSingularDualPlural
Nominativeparataḥpoṣā parataḥpoṣe parataḥpoṣāḥ
Vocativeparataḥpoṣe parataḥpoṣe parataḥpoṣāḥ
Accusativeparataḥpoṣām parataḥpoṣe parataḥpoṣāḥ
Instrumentalparataḥpoṣayā parataḥpoṣābhyām parataḥpoṣābhiḥ
Dativeparataḥpoṣāyai parataḥpoṣābhyām parataḥpoṣābhyaḥ
Ablativeparataḥpoṣāyāḥ parataḥpoṣābhyām parataḥpoṣābhyaḥ
Genitiveparataḥpoṣāyāḥ parataḥpoṣayoḥ parataḥpoṣāṇām
Locativeparataḥpoṣāyām parataḥpoṣayoḥ parataḥpoṣāsu

Adverb -parataḥpoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria