Declension table of ?parataḥpoṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parataḥpoṣā | parataḥpoṣe | parataḥpoṣāḥ |
Vocative | parataḥpoṣe | parataḥpoṣe | parataḥpoṣāḥ |
Accusative | parataḥpoṣām | parataḥpoṣe | parataḥpoṣāḥ |
Instrumental | parataḥpoṣayā | parataḥpoṣābhyām | parataḥpoṣābhiḥ |
Dative | parataḥpoṣāyai | parataḥpoṣābhyām | parataḥpoṣābhyaḥ |
Ablative | parataḥpoṣāyāḥ | parataḥpoṣābhyām | parataḥpoṣābhyaḥ |
Genitive | parataḥpoṣāyāḥ | parataḥpoṣayoḥ | parataḥpoṣāṇām |
Locative | parataḥpoṣāyām | parataḥpoṣayoḥ | parataḥpoṣāsu |