Declension table of ?parasvopajīvin

Deva

NeuterSingularDualPlural
Nominativeparasvopajīvi parasvopajīvinī parasvopajīvīni
Vocativeparasvopajīvin parasvopajīvi parasvopajīvinī parasvopajīvīni
Accusativeparasvopajīvi parasvopajīvinī parasvopajīvīni
Instrumentalparasvopajīvinā parasvopajīvibhyām parasvopajīvibhiḥ
Dativeparasvopajīvine parasvopajīvibhyām parasvopajīvibhyaḥ
Ablativeparasvopajīvinaḥ parasvopajīvibhyām parasvopajīvibhyaḥ
Genitiveparasvopajīvinaḥ parasvopajīvinoḥ parasvopajīvinām
Locativeparasvopajīvini parasvopajīvinoḥ parasvopajīviṣu

Compound parasvopajīvi -

Adverb -parasvopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria