Declension table of ?parasvopajīvikā

Deva

FeminineSingularDualPlural
Nominativeparasvopajīvikā parasvopajīvike parasvopajīvikāḥ
Vocativeparasvopajīvike parasvopajīvike parasvopajīvikāḥ
Accusativeparasvopajīvikām parasvopajīvike parasvopajīvikāḥ
Instrumentalparasvopajīvikayā parasvopajīvikābhyām parasvopajīvikābhiḥ
Dativeparasvopajīvikāyai parasvopajīvikābhyām parasvopajīvikābhyaḥ
Ablativeparasvopajīvikāyāḥ parasvopajīvikābhyām parasvopajīvikābhyaḥ
Genitiveparasvopajīvikāyāḥ parasvopajīvikayoḥ parasvopajīvikānām
Locativeparasvopajīvikāyām parasvopajīvikayoḥ parasvopajīvikāsu

Adverb -parasvopajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria