Declension table of ?parasvopajīvika

Deva

NeuterSingularDualPlural
Nominativeparasvopajīvikam parasvopajīvike parasvopajīvikāni
Vocativeparasvopajīvika parasvopajīvike parasvopajīvikāni
Accusativeparasvopajīvikam parasvopajīvike parasvopajīvikāni
Instrumentalparasvopajīvikena parasvopajīvikābhyām parasvopajīvikaiḥ
Dativeparasvopajīvikāya parasvopajīvikābhyām parasvopajīvikebhyaḥ
Ablativeparasvopajīvikāt parasvopajīvikābhyām parasvopajīvikebhyaḥ
Genitiveparasvopajīvikasya parasvopajīvikayoḥ parasvopajīvikānām
Locativeparasvopajīvike parasvopajīvikayoḥ parasvopajīvikeṣu

Compound parasvopajīvika -

Adverb -parasvopajīvikam -parasvopajīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria