Declension table of ?parasvopajīvika

Deva

MasculineSingularDualPlural
Nominativeparasvopajīvikaḥ parasvopajīvikau parasvopajīvikāḥ
Vocativeparasvopajīvika parasvopajīvikau parasvopajīvikāḥ
Accusativeparasvopajīvikam parasvopajīvikau parasvopajīvikān
Instrumentalparasvopajīvikena parasvopajīvikābhyām parasvopajīvikaiḥ parasvopajīvikebhiḥ
Dativeparasvopajīvikāya parasvopajīvikābhyām parasvopajīvikebhyaḥ
Ablativeparasvopajīvikāt parasvopajīvikābhyām parasvopajīvikebhyaḥ
Genitiveparasvopajīvikasya parasvopajīvikayoḥ parasvopajīvikānām
Locativeparasvopajīvike parasvopajīvikayoḥ parasvopajīvikeṣu

Compound parasvopajīvika -

Adverb -parasvopajīvikam -parasvopajīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria