Declension table of ?parasvatvāpādāna

Deva

NeuterSingularDualPlural
Nominativeparasvatvāpādānam parasvatvāpādāne parasvatvāpādānāni
Vocativeparasvatvāpādāna parasvatvāpādāne parasvatvāpādānāni
Accusativeparasvatvāpādānam parasvatvāpādāne parasvatvāpādānāni
Instrumentalparasvatvāpādānena parasvatvāpādānābhyām parasvatvāpādānaiḥ
Dativeparasvatvāpādānāya parasvatvāpādānābhyām parasvatvāpādānebhyaḥ
Ablativeparasvatvāpādānāt parasvatvāpādānābhyām parasvatvāpādānebhyaḥ
Genitiveparasvatvāpādānasya parasvatvāpādānayoḥ parasvatvāpādānānām
Locativeparasvatvāpādāne parasvatvāpādānayoḥ parasvatvāpādāneṣu

Compound parasvatvāpādāna -

Adverb -parasvatvāpādānam -parasvatvāpādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria