Declension table of ?parasvatva

Deva

NeuterSingularDualPlural
Nominativeparasvatvam parasvatve parasvatvāni
Vocativeparasvatva parasvatve parasvatvāni
Accusativeparasvatvam parasvatve parasvatvāni
Instrumentalparasvatvena parasvatvābhyām parasvatvaiḥ
Dativeparasvatvāya parasvatvābhyām parasvatvebhyaḥ
Ablativeparasvatvāt parasvatvābhyām parasvatvebhyaḥ
Genitiveparasvatvasya parasvatvayoḥ parasvatvānām
Locativeparasvatve parasvatvayoḥ parasvatveṣu

Compound parasvatva -

Adverb -parasvatvam -parasvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria