Declension table of ?parasvahṛt

Deva

MasculineSingularDualPlural
Nominativeparasvahṛt parasvahṛtau parasvahṛtaḥ
Vocativeparasvahṛt parasvahṛtau parasvahṛtaḥ
Accusativeparasvahṛtam parasvahṛtau parasvahṛtaḥ
Instrumentalparasvahṛtā parasvahṛdbhyām parasvahṛdbhiḥ
Dativeparasvahṛte parasvahṛdbhyām parasvahṛdbhyaḥ
Ablativeparasvahṛtaḥ parasvahṛdbhyām parasvahṛdbhyaḥ
Genitiveparasvahṛtaḥ parasvahṛtoḥ parasvahṛtām
Locativeparasvahṛti parasvahṛtoḥ parasvahṛtsu

Compound parasvahṛt -

Adverb -parasvahṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria