Declension table of ?parasvādāyin

Deva

MasculineSingularDualPlural
Nominativeparasvādāyī parasvādāyinau parasvādāyinaḥ
Vocativeparasvādāyin parasvādāyinau parasvādāyinaḥ
Accusativeparasvādāyinam parasvādāyinau parasvādāyinaḥ
Instrumentalparasvādāyinā parasvādāyibhyām parasvādāyibhiḥ
Dativeparasvādāyine parasvādāyibhyām parasvādāyibhyaḥ
Ablativeparasvādāyinaḥ parasvādāyibhyām parasvādāyibhyaḥ
Genitiveparasvādāyinaḥ parasvādāyinoḥ parasvādāyinām
Locativeparasvādāyini parasvādāyinoḥ parasvādāyiṣu

Compound parasvādāyi -

Adverb -parasvādāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria