Declension table of ?parasvā

Deva

FeminineSingularDualPlural
Nominativeparasvā parasve parasvāḥ
Vocativeparasve parasve parasvāḥ
Accusativeparasvām parasve parasvāḥ
Instrumentalparasvayā parasvābhyām parasvābhiḥ
Dativeparasvāyai parasvābhyām parasvābhyaḥ
Ablativeparasvāyāḥ parasvābhyām parasvābhyaḥ
Genitiveparasvāyāḥ parasvayoḥ parasvānām
Locativeparasvāyām parasvayoḥ parasvāsu

Adverb -parasvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria