Declension table of ?parasvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parasvam | parasve | parasvāni |
Vocative | parasva | parasve | parasvāni |
Accusative | parasvam | parasve | parasvāni |
Instrumental | parasvena | parasvābhyām | parasvaiḥ |
Dative | parasvāya | parasvābhyām | parasvebhyaḥ |
Ablative | parasvāt | parasvābhyām | parasvebhyaḥ |
Genitive | parasvasya | parasvayoḥ | parasvānām |
Locative | parasve | parasvayoḥ | parasveṣu |