Declension table of ?parasva

Deva

MasculineSingularDualPlural
Nominativeparasvaḥ parasvau parasvāḥ
Vocativeparasva parasvau parasvāḥ
Accusativeparasvam parasvau parasvān
Instrumentalparasvena parasvābhyām parasvaiḥ parasvebhiḥ
Dativeparasvāya parasvābhyām parasvebhyaḥ
Ablativeparasvāt parasvābhyām parasvebhyaḥ
Genitiveparasvasya parasvayoḥ parasvānām
Locativeparasve parasvayoḥ parasveṣu

Compound parasva -

Adverb -parasvam -parasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria