Declension table of ?parasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parasthānam | parasthāne | parasthānāni |
Vocative | parasthāna | parasthāne | parasthānāni |
Accusative | parasthānam | parasthāne | parasthānāni |
Instrumental | parasthānena | parasthānābhyām | parasthānaiḥ |
Dative | parasthānāya | parasthānābhyām | parasthānebhyaḥ |
Ablative | parasthānāt | parasthānābhyām | parasthānebhyaḥ |
Genitive | parasthānasya | parasthānayoḥ | parasthānānām |
Locative | parasthāne | parasthānayoḥ | parasthāneṣu |