Declension table of ?parasparavyāvṛtti

Deva

FeminineSingularDualPlural
Nominativeparasparavyāvṛttiḥ parasparavyāvṛttī parasparavyāvṛttayaḥ
Vocativeparasparavyāvṛtte parasparavyāvṛttī parasparavyāvṛttayaḥ
Accusativeparasparavyāvṛttim parasparavyāvṛttī parasparavyāvṛttīḥ
Instrumentalparasparavyāvṛttyā parasparavyāvṛttibhyām parasparavyāvṛttibhiḥ
Dativeparasparavyāvṛttyai parasparavyāvṛttaye parasparavyāvṛttibhyām parasparavyāvṛttibhyaḥ
Ablativeparasparavyāvṛttyāḥ parasparavyāvṛtteḥ parasparavyāvṛttibhyām parasparavyāvṛttibhyaḥ
Genitiveparasparavyāvṛttyāḥ parasparavyāvṛtteḥ parasparavyāvṛttyoḥ parasparavyāvṛttīnām
Locativeparasparavyāvṛttyām parasparavyāvṛttau parasparavyāvṛttyoḥ parasparavyāvṛttiṣu

Compound parasparavyāvṛtti -

Adverb -parasparavyāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria