Declension table of ?parasparavivāda

Deva

MasculineSingularDualPlural
Nominativeparasparavivādaḥ parasparavivādau parasparavivādāḥ
Vocativeparasparavivāda parasparavivādau parasparavivādāḥ
Accusativeparasparavivādam parasparavivādau parasparavivādān
Instrumentalparasparavivādena parasparavivādābhyām parasparavivādaiḥ parasparavivādebhiḥ
Dativeparasparavivādāya parasparavivādābhyām parasparavivādebhyaḥ
Ablativeparasparavivādāt parasparavivādābhyām parasparavivādebhyaḥ
Genitiveparasparavivādasya parasparavivādayoḥ parasparavivādānām
Locativeparasparavivāde parasparavivādayoḥ parasparavivādeṣu

Compound parasparavivāda -

Adverb -parasparavivādam -parasparavivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria