Declension table of ?parasparaviruddhā

Deva

FeminineSingularDualPlural
Nominativeparasparaviruddhā parasparaviruddhe parasparaviruddhāḥ
Vocativeparasparaviruddhe parasparaviruddhe parasparaviruddhāḥ
Accusativeparasparaviruddhām parasparaviruddhe parasparaviruddhāḥ
Instrumentalparasparaviruddhayā parasparaviruddhābhyām parasparaviruddhābhiḥ
Dativeparasparaviruddhāyai parasparaviruddhābhyām parasparaviruddhābhyaḥ
Ablativeparasparaviruddhāyāḥ parasparaviruddhābhyām parasparaviruddhābhyaḥ
Genitiveparasparaviruddhāyāḥ parasparaviruddhayoḥ parasparaviruddhānām
Locativeparasparaviruddhāyām parasparaviruddhayoḥ parasparaviruddhāsu

Adverb -parasparaviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria