Declension table of ?parasparavibandhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parasparavibandhanam | parasparavibandhane | parasparavibandhanāni |
Vocative | parasparavibandhana | parasparavibandhane | parasparavibandhanāni |
Accusative | parasparavibandhanam | parasparavibandhane | parasparavibandhanāni |
Instrumental | parasparavibandhanena | parasparavibandhanābhyām | parasparavibandhanaiḥ |
Dative | parasparavibandhanāya | parasparavibandhanābhyām | parasparavibandhanebhyaḥ |
Ablative | parasparavibandhanāt | parasparavibandhanābhyām | parasparavibandhanebhyaḥ |
Genitive | parasparavibandhanasya | parasparavibandhanayoḥ | parasparavibandhanānām |
Locative | parasparavibandhane | parasparavibandhanayoḥ | parasparavibandhaneṣu |