Declension table of ?parasparavibandhana

Deva

NeuterSingularDualPlural
Nominativeparasparavibandhanam parasparavibandhane parasparavibandhanāni
Vocativeparasparavibandhana parasparavibandhane parasparavibandhanāni
Accusativeparasparavibandhanam parasparavibandhane parasparavibandhanāni
Instrumentalparasparavibandhanena parasparavibandhanābhyām parasparavibandhanaiḥ
Dativeparasparavibandhanāya parasparavibandhanābhyām parasparavibandhanebhyaḥ
Ablativeparasparavibandhanāt parasparavibandhanābhyām parasparavibandhanebhyaḥ
Genitiveparasparavibandhanasya parasparavibandhanayoḥ parasparavibandhanānām
Locativeparasparavibandhane parasparavibandhanayoḥ parasparavibandhaneṣu

Compound parasparavibandhana -

Adverb -parasparavibandhanam -parasparavibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria