Declension table of ?parasparasthita

Deva

NeuterSingularDualPlural
Nominativeparasparasthitam parasparasthite parasparasthitāni
Vocativeparasparasthita parasparasthite parasparasthitāni
Accusativeparasparasthitam parasparasthite parasparasthitāni
Instrumentalparasparasthitena parasparasthitābhyām parasparasthitaiḥ
Dativeparasparasthitāya parasparasthitābhyām parasparasthitebhyaḥ
Ablativeparasparasthitāt parasparasthitābhyām parasparasthitebhyaḥ
Genitiveparasparasthitasya parasparasthitayoḥ parasparasthitānām
Locativeparasparasthite parasparasthitayoḥ parasparasthiteṣu

Compound parasparasthita -

Adverb -parasparasthitam -parasparasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria