Declension table of ?parasparasamāgama

Deva

MasculineSingularDualPlural
Nominativeparasparasamāgamaḥ parasparasamāgamau parasparasamāgamāḥ
Vocativeparasparasamāgama parasparasamāgamau parasparasamāgamāḥ
Accusativeparasparasamāgamam parasparasamāgamau parasparasamāgamān
Instrumentalparasparasamāgamena parasparasamāgamābhyām parasparasamāgamaiḥ parasparasamāgamebhiḥ
Dativeparasparasamāgamāya parasparasamāgamābhyām parasparasamāgamebhyaḥ
Ablativeparasparasamāgamāt parasparasamāgamābhyām parasparasamāgamebhyaḥ
Genitiveparasparasamāgamasya parasparasamāgamayoḥ parasparasamāgamānām
Locativeparasparasamāgame parasparasamāgamayoḥ parasparasamāgameṣu

Compound parasparasamāgama -

Adverb -parasparasamāgamam -parasparasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria