Declension table of ?parasparahita

Deva

NeuterSingularDualPlural
Nominativeparasparahitam parasparahite parasparahitāni
Vocativeparasparahita parasparahite parasparahitāni
Accusativeparasparahitam parasparahite parasparahitāni
Instrumentalparasparahitena parasparahitābhyām parasparahitaiḥ
Dativeparasparahitāya parasparahitābhyām parasparahitebhyaḥ
Ablativeparasparahitāt parasparahitābhyām parasparahitebhyaḥ
Genitiveparasparahitasya parasparahitayoḥ parasparahitānām
Locativeparasparahite parasparahitayoḥ parasparahiteṣu

Compound parasparahita -

Adverb -parasparahitam -parasparahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria