Declension table of ?parasparāśraya

Deva

NeuterSingularDualPlural
Nominativeparasparāśrayam parasparāśraye parasparāśrayāṇi
Vocativeparasparāśraya parasparāśraye parasparāśrayāṇi
Accusativeparasparāśrayam parasparāśraye parasparāśrayāṇi
Instrumentalparasparāśrayeṇa parasparāśrayābhyām parasparāśrayaiḥ
Dativeparasparāśrayāya parasparāśrayābhyām parasparāśrayebhyaḥ
Ablativeparasparāśrayāt parasparāśrayābhyām parasparāśrayebhyaḥ
Genitiveparasparāśrayasya parasparāśrayayoḥ parasparāśrayāṇām
Locativeparasparāśraye parasparāśrayayoḥ parasparāśrayeṣu

Compound parasparāśraya -

Adverb -parasparāśrayam -parasparāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria