Declension table of ?parasparāśrayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parasparāśrayam | parasparāśraye | parasparāśrayāṇi |
Vocative | parasparāśraya | parasparāśraye | parasparāśrayāṇi |
Accusative | parasparāśrayam | parasparāśraye | parasparāśrayāṇi |
Instrumental | parasparāśrayeṇa | parasparāśrayābhyām | parasparāśrayaiḥ |
Dative | parasparāśrayāya | parasparāśrayābhyām | parasparāśrayebhyaḥ |
Ablative | parasparāśrayāt | parasparāśrayābhyām | parasparāśrayebhyaḥ |
Genitive | parasparāśrayasya | parasparāśrayayoḥ | parasparāśrayāṇām |
Locative | parasparāśraye | parasparāśrayayoḥ | parasparāśrayeṣu |