Declension table of ?parasparāśraya

Deva

MasculineSingularDualPlural
Nominativeparasparāśrayaḥ parasparāśrayau parasparāśrayāḥ
Vocativeparasparāśraya parasparāśrayau parasparāśrayāḥ
Accusativeparasparāśrayam parasparāśrayau parasparāśrayān
Instrumentalparasparāśrayeṇa parasparāśrayābhyām parasparāśrayaiḥ parasparāśrayebhiḥ
Dativeparasparāśrayāya parasparāśrayābhyām parasparāśrayebhyaḥ
Ablativeparasparāśrayāt parasparāśrayābhyām parasparāśrayebhyaḥ
Genitiveparasparāśrayasya parasparāśrayayoḥ parasparāśrayāṇām
Locativeparasparāśraye parasparāśrayayoḥ parasparāśrayeṣu

Compound parasparāśraya -

Adverb -parasparāśrayam -parasparāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria