Declension table of ?parasparākrandinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parasparākrandī | parasparākrandinau | parasparākrandinaḥ |
Vocative | parasparākrandin | parasparākrandinau | parasparākrandinaḥ |
Accusative | parasparākrandinam | parasparākrandinau | parasparākrandinaḥ |
Instrumental | parasparākrandinā | parasparākrandibhyām | parasparākrandibhiḥ |
Dative | parasparākrandine | parasparākrandibhyām | parasparākrandibhyaḥ |
Ablative | parasparākrandinaḥ | parasparākrandibhyām | parasparākrandibhyaḥ |
Genitive | parasparākrandinaḥ | parasparākrandinoḥ | parasparākrandinām |
Locative | parasparākrandini | parasparākrandinoḥ | parasparākrandiṣu |