Declension table of ?parasparākrandin

Deva

MasculineSingularDualPlural
Nominativeparasparākrandī parasparākrandinau parasparākrandinaḥ
Vocativeparasparākrandin parasparākrandinau parasparākrandinaḥ
Accusativeparasparākrandinam parasparākrandinau parasparākrandinaḥ
Instrumentalparasparākrandinā parasparākrandibhyām parasparākrandibhiḥ
Dativeparasparākrandine parasparākrandibhyām parasparākrandibhyaḥ
Ablativeparasparākrandinaḥ parasparākrandibhyām parasparākrandibhyaḥ
Genitiveparasparākrandinaḥ parasparākrandinoḥ parasparākrandinām
Locativeparasparākrandini parasparākrandinoḥ parasparākrandiṣu

Compound parasparākrandi -

Adverb -parasparākrandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria